A 146-9 Kramakallolinī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 146/9
Title: Kramakallolinī
Dimensions: 27 x 8.5 cm x 86 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1933
Remarks:
Reel No. A 146-9 Inventory No. 35424
Title Kramakallolinī
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 27.0 x 8.5 cm
Folios 73
Lines per Folio 6–7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1933
Manuscript Features
Folios *74-85 are not foliated and it is about phalaśruti
exp.3 is damaged
Excerpts
Beginning
❖ oṃ namaḥ śrīkubjikāyai |
svāhādhiyāṅkanalināṅgaṇaraṅganṛtyad
ānandanātharabhasālasalālasājñī
kubjeśvarī kuvalakajjalakālikā(2)bhā
bhūtyai bhaved abhimatā mama mañjarī me
sindūracandanavicitrakapālavimbam
uttolakarṇṇayugatāladhutālimālaṃ
śrīvallabhā saha(3)caraṃ śaraṇaṃ prapadye
matte bharājarucirānanam āmbikeyaṃ (fol. 1v1–3)
End
|| iti kṛtvā mahāmantrī sampradāyakramā(5)rccanaṃ |
vaṭukādibaliṃ dadyā (!) tadvidhir llikhyate dhunā ||
5 astrāya phaṭ || anenāmbhasā bhūsodhanaṃ vidhāya (6) tatra ṣaṭkamaṇḍalam ullikhya || 5 gaṃ gaṇapataye namaḥ 5 || 5 vāṃ vaṭukanāthāya namaḥ 5 || 5 kṣāṃ kṣetrapālāya (7) namaḥ 5 || 5 yāṃ yoginyai namaḥ 5 || ityāsanaṃ puṣpaiḥ datvā sāmiṣānapātracatuṣṭayaṃ (!) pratyekāsane nidhāya saṃpūjya puṣpākṣatākalikam ādāya datvā dhārāṃ kuryyāt || yathā || .(fol. 73v3–7)
Colophon
|| iti śrī ṣaḍanvayācāryyatvaritakavicakravartti śrīpaścimāmnāyapaddhatyāṃ kramakallolinyāṃ caturtha(2)ḥ kallolaḥ || (fol. 74r1–2)
Microfilm Details
Reel No. A 146/9
Date of Filming 07-10-1971
Exposures 92
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3, two exposures of fols. 44v–45r, 46v–47r, 57v–58r, 71v–72r,
Catalogued by MS
Date 18-01-2007
Bibliography