A 146-9 Kramakallolinī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/9
Title: Kramakallolinī
Dimensions: 27 x 8.5 cm x 86 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1933
Remarks:


Reel No. A 146-9 Inventory No. 35424

Title Kramakallolinī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.0 x 8.5 cm

Folios 73

Lines per Folio 6–7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1933

Manuscript Features

Folios *74-85 are not foliated and it is about phalaśruti

exp.3 is damaged

Excerpts

Beginning

❖ oṃ namaḥ śrīkubjikāyai |

svāhādhiyāṅkanalināṅgaṇaraṅganṛtyad

ānandanātharabhasālasalālasājñī

kubjeśvarī kuvalakajjalakālikā(2)bhā

bhūtyai bhaved abhimatā mama mañjarī me

sindūracandanavicitrakapālavimbam

uttolakarṇṇayugatāladhutālimālaṃ

śrīvallabhā saha(3)caraṃ śaraṇaṃ prapadye

matte bharājarucirānanam āmbikeyaṃ (fol. 1v1–3)

End

|| iti kṛtvā mahāmantrī sampradāyakramā(5)rccanaṃ |

vaṭukādibaliṃ dadyā (!) tadvidhir llikhyate dhunā ||

5 astrāya phaṭ || anenāmbhasā bhūsodhanaṃ vidhāya (6) tatra ṣaṭkamaṇḍalam ullikhya || 5 gaṃ gaṇapataye namaḥ 5 || 5 vāṃ vaṭukanāthāya namaḥ 5 || 5 kṣāṃ kṣetrapālāya (7) namaḥ 5 || 5 yāṃ yoginyai namaḥ 5 || ityāsanaṃ puṣpaiḥ datvā sāmiṣānapātracatuṣṭayaṃ (!) pratyekāsane nidhāya saṃpūjya puṣpākṣatākalikam ādāya datvā dhārāṃ kuryyāt || yathā || .(fol. 73v3–7)

Colophon

|| iti śrī ṣaḍanvayācāryyatvaritakavicakravartti śrīpaścimāmnāyapaddhatyāṃ kramakallolinyāṃ caturtha(2)ḥ kallolaḥ || (fol. 74r1–2)

Microfilm Details

Reel No. A 146/9

Date of Filming 07-10-1971

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fols. 44v–45r, 46v–47r, 57v–58r, 71v–72r,

Catalogued by MS

Date 18-01-2007

Bibliography